Declension table of śālaparṇī

Deva

FeminineSingularDualPlural
Nominativeśālaparṇī śālaparṇyau śālaparṇyaḥ
Vocativeśālaparṇi śālaparṇyau śālaparṇyaḥ
Accusativeśālaparṇīm śālaparṇyau śālaparṇīḥ
Instrumentalśālaparṇyā śālaparṇībhyām śālaparṇībhiḥ
Dativeśālaparṇyai śālaparṇībhyām śālaparṇībhyaḥ
Ablativeśālaparṇyāḥ śālaparṇībhyām śālaparṇībhyaḥ
Genitiveśālaparṇyāḥ śālaparṇyoḥ śālaparṇīnām
Locativeśālaparṇyām śālaparṇyoḥ śālaparṇīṣu

Compound śālaparṇi - śālaparṇī -

Adverb -śālaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria