Declension table of ?śālagrāmī

Deva

FeminineSingularDualPlural
Nominativeśālagrāmī śālagrāmyau śālagrāmyaḥ
Vocativeśālagrāmi śālagrāmyau śālagrāmyaḥ
Accusativeśālagrāmīm śālagrāmyau śālagrāmīḥ
Instrumentalśālagrāmyā śālagrāmībhyām śālagrāmībhiḥ
Dativeśālagrāmyai śālagrāmībhyām śālagrāmībhyaḥ
Ablativeśālagrāmyāḥ śālagrāmībhyām śālagrāmībhyaḥ
Genitiveśālagrāmyāḥ śālagrāmyoḥ śālagrāmīṇām
Locativeśālagrāmyām śālagrāmyoḥ śālagrāmīṣu

Compound śālagrāmi - śālagrāmī -

Adverb -śālagrāmi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria