Declension table of ?śālagrāmakalpa

Deva

MasculineSingularDualPlural
Nominativeśālagrāmakalpaḥ śālagrāmakalpau śālagrāmakalpāḥ
Vocativeśālagrāmakalpa śālagrāmakalpau śālagrāmakalpāḥ
Accusativeśālagrāmakalpam śālagrāmakalpau śālagrāmakalpān
Instrumentalśālagrāmakalpena śālagrāmakalpābhyām śālagrāmakalpaiḥ śālagrāmakalpebhiḥ
Dativeśālagrāmakalpāya śālagrāmakalpābhyām śālagrāmakalpebhyaḥ
Ablativeśālagrāmakalpāt śālagrāmakalpābhyām śālagrāmakalpebhyaḥ
Genitiveśālagrāmakalpasya śālagrāmakalpayoḥ śālagrāmakalpānām
Locativeśālagrāmakalpe śālagrāmakalpayoḥ śālagrāmakalpeṣu

Compound śālagrāmakalpa -

Adverb -śālagrāmakalpam -śālagrāmakalpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria