Declension table of ?śālaṅkāyanin

Deva

MasculineSingularDualPlural
Nominativeśālaṅkāyanī śālaṅkāyaninau śālaṅkāyaninaḥ
Vocativeśālaṅkāyanin śālaṅkāyaninau śālaṅkāyaninaḥ
Accusativeśālaṅkāyaninam śālaṅkāyaninau śālaṅkāyaninaḥ
Instrumentalśālaṅkāyaninā śālaṅkāyanibhyām śālaṅkāyanibhiḥ
Dativeśālaṅkāyanine śālaṅkāyanibhyām śālaṅkāyanibhyaḥ
Ablativeśālaṅkāyaninaḥ śālaṅkāyanibhyām śālaṅkāyanibhyaḥ
Genitiveśālaṅkāyaninaḥ śālaṅkāyaninoḥ śālaṅkāyaninām
Locativeśālaṅkāyanini śālaṅkāyaninoḥ śālaṅkāyaniṣu

Compound śālaṅkāyani -

Adverb -śālaṅkāyani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria