Declension table of ?śālaṅkāyanīputra

Deva

MasculineSingularDualPlural
Nominativeśālaṅkāyanīputraḥ śālaṅkāyanīputrau śālaṅkāyanīputrāḥ
Vocativeśālaṅkāyanīputra śālaṅkāyanīputrau śālaṅkāyanīputrāḥ
Accusativeśālaṅkāyanīputram śālaṅkāyanīputrau śālaṅkāyanīputrān
Instrumentalśālaṅkāyanīputreṇa śālaṅkāyanīputrābhyām śālaṅkāyanīputraiḥ śālaṅkāyanīputrebhiḥ
Dativeśālaṅkāyanīputrāya śālaṅkāyanīputrābhyām śālaṅkāyanīputrebhyaḥ
Ablativeśālaṅkāyanīputrāt śālaṅkāyanīputrābhyām śālaṅkāyanīputrebhyaḥ
Genitiveśālaṅkāyanīputrasya śālaṅkāyanīputrayoḥ śālaṅkāyanīputrāṇām
Locativeśālaṅkāyanīputre śālaṅkāyanīputrayoḥ śālaṅkāyanīputreṣu

Compound śālaṅkāyanīputra -

Adverb -śālaṅkāyanīputram -śālaṅkāyanīputrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria