Declension table of ?śālāśrayatva

Deva

NeuterSingularDualPlural
Nominativeśālāśrayatvam śālāśrayatve śālāśrayatvāni
Vocativeśālāśrayatva śālāśrayatve śālāśrayatvāni
Accusativeśālāśrayatvam śālāśrayatve śālāśrayatvāni
Instrumentalśālāśrayatvena śālāśrayatvābhyām śālāśrayatvaiḥ
Dativeśālāśrayatvāya śālāśrayatvābhyām śālāśrayatvebhyaḥ
Ablativeśālāśrayatvāt śālāśrayatvābhyām śālāśrayatvebhyaḥ
Genitiveśālāśrayatvasya śālāśrayatvayoḥ śālāśrayatvānām
Locativeśālāśrayatve śālāśrayatvayoḥ śālāśrayatveṣu

Compound śālāśrayatva -

Adverb -śālāśrayatvam -śālāśrayatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria