Declension table of ?śālāstha

Deva

NeuterSingularDualPlural
Nominativeśālāstham śālāsthe śālāsthāni
Vocativeśālāstha śālāsthe śālāsthāni
Accusativeśālāstham śālāsthe śālāsthāni
Instrumentalśālāsthena śālāsthābhyām śālāsthaiḥ
Dativeśālāsthāya śālāsthābhyām śālāsthebhyaḥ
Ablativeśālāsthāt śālāsthābhyām śālāsthebhyaḥ
Genitiveśālāsthasya śālāsthayoḥ śālāsthānām
Locativeśālāsthe śālāsthayoḥ śālāstheṣu

Compound śālāstha -

Adverb -śālāstham -śālāsthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria