Declension table of ?śālāmukhīya

Deva

MasculineSingularDualPlural
Nominativeśālāmukhīyaḥ śālāmukhīyau śālāmukhīyāḥ
Vocativeśālāmukhīya śālāmukhīyau śālāmukhīyāḥ
Accusativeśālāmukhīyam śālāmukhīyau śālāmukhīyān
Instrumentalśālāmukhīyena śālāmukhīyābhyām śālāmukhīyaiḥ śālāmukhīyebhiḥ
Dativeśālāmukhīyāya śālāmukhīyābhyām śālāmukhīyebhyaḥ
Ablativeśālāmukhīyāt śālāmukhīyābhyām śālāmukhīyebhyaḥ
Genitiveśālāmukhīyasya śālāmukhīyayoḥ śālāmukhīyānām
Locativeśālāmukhīye śālāmukhīyayoḥ śālāmukhīyeṣu

Compound śālāmukhīya -

Adverb -śālāmukhīyam -śālāmukhīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria