Declension table of ?śālāmukha

Deva

NeuterSingularDualPlural
Nominativeśālāmukham śālāmukhe śālāmukhāni
Vocativeśālāmukha śālāmukhe śālāmukhāni
Accusativeśālāmukham śālāmukhe śālāmukhāni
Instrumentalśālāmukhena śālāmukhābhyām śālāmukhaiḥ
Dativeśālāmukhāya śālāmukhābhyām śālāmukhebhyaḥ
Ablativeśālāmukhāt śālāmukhābhyām śālāmukhebhyaḥ
Genitiveśālāmukhasya śālāmukhayoḥ śālāmukhānām
Locativeśālāmukhe śālāmukhayoḥ śālāmukheṣu

Compound śālāmukha -

Adverb -śālāmukham -śālāmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria