Declension table of ?śālāṅkī

Deva

FeminineSingularDualPlural
Nominativeśālāṅkī śālāṅkyau śālāṅkyaḥ
Vocativeśālāṅki śālāṅkyau śālāṅkyaḥ
Accusativeśālāṅkīm śālāṅkyau śālāṅkīḥ
Instrumentalśālāṅkyā śālāṅkībhyām śālāṅkībhiḥ
Dativeśālāṅkyai śālāṅkībhyām śālāṅkībhyaḥ
Ablativeśālāṅkyāḥ śālāṅkībhyām śālāṅkībhyaḥ
Genitiveśālāṅkyāḥ śālāṅkyoḥ śālāṅkīnām
Locativeśālāṅkyām śālāṅkyoḥ śālāṅkīṣu

Compound śālāṅki - śālāṅkī -

Adverb -śālāṅki

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria