Declension table of ?śābasti

Deva

MasculineSingularDualPlural
Nominativeśābastiḥ śābastī śābastayaḥ
Vocativeśābaste śābastī śābastayaḥ
Accusativeśābastim śābastī śābastīn
Instrumentalśābastinā śābastibhyām śābastibhiḥ
Dativeśābastaye śābastibhyām śābastibhyaḥ
Ablativeśābasteḥ śābastibhyām śābastibhyaḥ
Genitiveśābasteḥ śābastyoḥ śābastīnām
Locativeśābastau śābastyoḥ śābastiṣu

Compound śābasti -

Adverb -śābasti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria