Declension table of ?śāntanutva

Deva

NeuterSingularDualPlural
Nominativeśāntanutvam śāntanutve śāntanutvāni
Vocativeśāntanutva śāntanutve śāntanutvāni
Accusativeśāntanutvam śāntanutve śāntanutvāni
Instrumentalśāntanutvena śāntanutvābhyām śāntanutvaiḥ
Dativeśāntanutvāya śāntanutvābhyām śāntanutvebhyaḥ
Ablativeśāntanutvāt śāntanutvābhyām śāntanutvebhyaḥ
Genitiveśāntanutvasya śāntanutvayoḥ śāntanutvānām
Locativeśāntanutve śāntanutvayoḥ śāntanutveṣu

Compound śāntanutva -

Adverb -śāntanutvam -śāntanutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria