Declension table of ?śaṃyudhāyas

Deva

MasculineSingularDualPlural
Nominativeśaṃyudhāyān śaṃyudhāyāṃsau śaṃyudhāyāṃsaḥ
Vocativeśaṃyudhāyan śaṃyudhāyāṃsau śaṃyudhāyāṃsaḥ
Accusativeśaṃyudhāyāṃsam śaṃyudhāyāṃsau śaṃyudhāyasaḥ
Instrumentalśaṃyudhāyasā śaṃyudhāyobhyām śaṃyudhāyobhiḥ
Dativeśaṃyudhāyase śaṃyudhāyobhyām śaṃyudhāyobhyaḥ
Ablativeśaṃyudhāyasaḥ śaṃyudhāyobhyām śaṃyudhāyobhyaḥ
Genitiveśaṃyudhāyasaḥ śaṃyudhāyasoḥ śaṃyudhāyasām
Locativeśaṃyudhāyasi śaṃyudhāyasoḥ śaṃyudhāyaḥsu

Compound śaṃyudhāyas -

Adverb -śaṃyudhāyas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria