Declension table of ?śaṃvatā

Deva

FeminineSingularDualPlural
Nominativeśaṃvatā śaṃvate śaṃvatāḥ
Vocativeśaṃvate śaṃvate śaṃvatāḥ
Accusativeśaṃvatām śaṃvate śaṃvatāḥ
Instrumentalśaṃvatayā śaṃvatābhyām śaṃvatābhiḥ
Dativeśaṃvatāyai śaṃvatābhyām śaṃvatābhyaḥ
Ablativeśaṃvatāyāḥ śaṃvatābhyām śaṃvatābhyaḥ
Genitiveśaṃvatāyāḥ śaṃvatayoḥ śaṃvatānām
Locativeśaṃvatāyām śaṃvatayoḥ śaṃvatāsu

Adverb -śaṃvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria