Declension table of ?śantāti_ā

Deva

FeminineSingularDualPlural
Nominativeśantāti_ā śantāti_e śantāti_āḥ
Vocativeśantāti_e śantāti_e śantāti_āḥ
Accusativeśantāti_ām śantāti_e śantāti_āḥ
Instrumentalśantāti_ayā śantāti_ābhyām śantāti_ābhiḥ
Dativeśantāti_āyai śantāti_ābhyām śantāti_ābhyaḥ
Ablativeśantāti_āyāḥ śantāti_ābhyām śantāti_ābhyaḥ
Genitiveśantāti_āyāḥ śantāti_ayoḥ śantāti_ānām
Locativeśantāti_āyām śantāti_ayoḥ śantāti_āsu

Adverb -śantāti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria