Declension table of ?śantāti

Deva

NeuterSingularDualPlural
Nominativeśantāti śantātinī śantātīni
Vocativeśantāti śantātinī śantātīni
Accusativeśantāti śantātinī śantātīni
Instrumentalśantātinā śantātibhyām śantātibhiḥ
Dativeśantātine śantātibhyām śantātibhyaḥ
Ablativeśantātinaḥ śantātibhyām śantātibhyaḥ
Genitiveśantātinaḥ śantātinoḥ śantātīnām
Locativeśantātini śantātinoḥ śantātiṣu

Compound śantāti -

Adverb -śantāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria