Declension table of ?śannodevīya

Deva

MasculineSingularDualPlural
Nominativeśannodevīyaḥ śannodevīyau śannodevīyāḥ
Vocativeśannodevīya śannodevīyau śannodevīyāḥ
Accusativeśannodevīyam śannodevīyau śannodevīyān
Instrumentalśannodevīyena śannodevīyābhyām śannodevīyaiḥ śannodevīyebhiḥ
Dativeśannodevīyāya śannodevīyābhyām śannodevīyebhyaḥ
Ablativeśannodevīyāt śannodevīyābhyām śannodevīyebhyaḥ
Genitiveśannodevīyasya śannodevīyayoḥ śannodevīyānām
Locativeśannodevīye śannodevīyayoḥ śannodevīyeṣu

Compound śannodevīya -

Adverb -śannodevīyam -śannodevīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria