Declension table of ?śaṅkarīgīta

Deva

NeuterSingularDualPlural
Nominativeśaṅkarīgītam śaṅkarīgīte śaṅkarīgītāni
Vocativeśaṅkarīgīta śaṅkarīgīte śaṅkarīgītāni
Accusativeśaṅkarīgītam śaṅkarīgīte śaṅkarīgītāni
Instrumentalśaṅkarīgītena śaṅkarīgītābhyām śaṅkarīgītaiḥ
Dativeśaṅkarīgītāya śaṅkarīgītābhyām śaṅkarīgītebhyaḥ
Ablativeśaṅkarīgītāt śaṅkarīgītābhyām śaṅkarīgītebhyaḥ
Genitiveśaṅkarīgītasya śaṅkarīgītayoḥ śaṅkarīgītānām
Locativeśaṅkarīgīte śaṅkarīgītayoḥ śaṅkarīgīteṣu

Compound śaṅkarīgīta -

Adverb -śaṅkarīgītam -śaṅkarīgītāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria