Declension table of ?śaṅkaravardhana

Deva

MasculineSingularDualPlural
Nominativeśaṅkaravardhanaḥ śaṅkaravardhanau śaṅkaravardhanāḥ
Vocativeśaṅkaravardhana śaṅkaravardhanau śaṅkaravardhanāḥ
Accusativeśaṅkaravardhanam śaṅkaravardhanau śaṅkaravardhanān
Instrumentalśaṅkaravardhanena śaṅkaravardhanābhyām śaṅkaravardhanaiḥ śaṅkaravardhanebhiḥ
Dativeśaṅkaravardhanāya śaṅkaravardhanābhyām śaṅkaravardhanebhyaḥ
Ablativeśaṅkaravardhanāt śaṅkaravardhanābhyām śaṅkaravardhanebhyaḥ
Genitiveśaṅkaravardhanasya śaṅkaravardhanayoḥ śaṅkaravardhanānām
Locativeśaṅkaravardhane śaṅkaravardhanayoḥ śaṅkaravardhaneṣu

Compound śaṅkaravardhana -

Adverb -śaṅkaravardhanam -śaṅkaravardhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria