Declension table of ?śaṅkarapuṣpa

Deva

MasculineSingularDualPlural
Nominativeśaṅkarapuṣpaḥ śaṅkarapuṣpau śaṅkarapuṣpāḥ
Vocativeśaṅkarapuṣpa śaṅkarapuṣpau śaṅkarapuṣpāḥ
Accusativeśaṅkarapuṣpam śaṅkarapuṣpau śaṅkarapuṣpān
Instrumentalśaṅkarapuṣpeṇa śaṅkarapuṣpābhyām śaṅkarapuṣpaiḥ śaṅkarapuṣpebhiḥ
Dativeśaṅkarapuṣpāya śaṅkarapuṣpābhyām śaṅkarapuṣpebhyaḥ
Ablativeśaṅkarapuṣpāt śaṅkarapuṣpābhyām śaṅkarapuṣpebhyaḥ
Genitiveśaṅkarapuṣpasya śaṅkarapuṣpayoḥ śaṅkarapuṣpāṇām
Locativeśaṅkarapuṣpe śaṅkarapuṣpayoḥ śaṅkarapuṣpeṣu

Compound śaṅkarapuṣpa -

Adverb -śaṅkarapuṣpam -śaṅkarapuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria