Declension table of ?śaṅkarapādabhūṣaṇa

Deva

NeuterSingularDualPlural
Nominativeśaṅkarapādabhūṣaṇam śaṅkarapādabhūṣaṇe śaṅkarapādabhūṣaṇāni
Vocativeśaṅkarapādabhūṣaṇa śaṅkarapādabhūṣaṇe śaṅkarapādabhūṣaṇāni
Accusativeśaṅkarapādabhūṣaṇam śaṅkarapādabhūṣaṇe śaṅkarapādabhūṣaṇāni
Instrumentalśaṅkarapādabhūṣaṇena śaṅkarapādabhūṣaṇābhyām śaṅkarapādabhūṣaṇaiḥ
Dativeśaṅkarapādabhūṣaṇāya śaṅkarapādabhūṣaṇābhyām śaṅkarapādabhūṣaṇebhyaḥ
Ablativeśaṅkarapādabhūṣaṇāt śaṅkarapādabhūṣaṇābhyām śaṅkarapādabhūṣaṇebhyaḥ
Genitiveśaṅkarapādabhūṣaṇasya śaṅkarapādabhūṣaṇayoḥ śaṅkarapādabhūṣaṇānām
Locativeśaṅkarapādabhūṣaṇe śaṅkarapādabhūṣaṇayoḥ śaṅkarapādabhūṣaṇeṣu

Compound śaṅkarapādabhūṣaṇa -

Adverb -śaṅkarapādabhūṣaṇam -śaṅkarapādabhūṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria