Declension table of ?śaṅkaralāla

Deva

MasculineSingularDualPlural
Nominativeśaṅkaralālaḥ śaṅkaralālau śaṅkaralālāḥ
Vocativeśaṅkaralāla śaṅkaralālau śaṅkaralālāḥ
Accusativeśaṅkaralālam śaṅkaralālau śaṅkaralālān
Instrumentalśaṅkaralālena śaṅkaralālābhyām śaṅkaralālaiḥ śaṅkaralālebhiḥ
Dativeśaṅkaralālāya śaṅkaralālābhyām śaṅkaralālebhyaḥ
Ablativeśaṅkaralālāt śaṅkaralālābhyām śaṅkaralālebhyaḥ
Genitiveśaṅkaralālasya śaṅkaralālayoḥ śaṅkaralālānām
Locativeśaṅkaralāle śaṅkaralālayoḥ śaṅkaralāleṣu

Compound śaṅkaralāla -

Adverb -śaṅkaralālam -śaṅkaralālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria