Declension table of ?śaṅkaragiri

Deva

MasculineSingularDualPlural
Nominativeśaṅkaragiriḥ śaṅkaragirī śaṅkaragirayaḥ
Vocativeśaṅkaragire śaṅkaragirī śaṅkaragirayaḥ
Accusativeśaṅkaragirim śaṅkaragirī śaṅkaragirīn
Instrumentalśaṅkaragiriṇā śaṅkaragiribhyām śaṅkaragiribhiḥ
Dativeśaṅkaragiraye śaṅkaragiribhyām śaṅkaragiribhyaḥ
Ablativeśaṅkaragireḥ śaṅkaragiribhyām śaṅkaragiribhyaḥ
Genitiveśaṅkaragireḥ śaṅkaragiryoḥ śaṅkaragirīṇām
Locativeśaṅkaragirau śaṅkaragiryoḥ śaṅkaragiriṣu

Compound śaṅkaragiri -

Adverb -śaṅkaragiri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria