Declension table of ?śaṅkaradāsa

Deva

MasculineSingularDualPlural
Nominativeśaṅkaradāsaḥ śaṅkaradāsau śaṅkaradāsāḥ
Vocativeśaṅkaradāsa śaṅkaradāsau śaṅkaradāsāḥ
Accusativeśaṅkaradāsam śaṅkaradāsau śaṅkaradāsān
Instrumentalśaṅkaradāsena śaṅkaradāsābhyām śaṅkaradāsaiḥ śaṅkaradāsebhiḥ
Dativeśaṅkaradāsāya śaṅkaradāsābhyām śaṅkaradāsebhyaḥ
Ablativeśaṅkaradāsāt śaṅkaradāsābhyām śaṅkaradāsebhyaḥ
Genitiveśaṅkaradāsasya śaṅkaradāsayoḥ śaṅkaradāsānām
Locativeśaṅkaradāse śaṅkaradāsayoḥ śaṅkaradāseṣu

Compound śaṅkaradāsa -

Adverb -śaṅkaradāsam -śaṅkaradāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria