Declension table of ?śaṅkarabhaṭṭīya

Deva

NeuterSingularDualPlural
Nominativeśaṅkarabhaṭṭīyam śaṅkarabhaṭṭīye śaṅkarabhaṭṭīyāni
Vocativeśaṅkarabhaṭṭīya śaṅkarabhaṭṭīye śaṅkarabhaṭṭīyāni
Accusativeśaṅkarabhaṭṭīyam śaṅkarabhaṭṭīye śaṅkarabhaṭṭīyāni
Instrumentalśaṅkarabhaṭṭīyena śaṅkarabhaṭṭīyābhyām śaṅkarabhaṭṭīyaiḥ
Dativeśaṅkarabhaṭṭīyāya śaṅkarabhaṭṭīyābhyām śaṅkarabhaṭṭīyebhyaḥ
Ablativeśaṅkarabhaṭṭīyāt śaṅkarabhaṭṭīyābhyām śaṅkarabhaṭṭīyebhyaḥ
Genitiveśaṅkarabhaṭṭīyasya śaṅkarabhaṭṭīyayoḥ śaṅkarabhaṭṭīyānām
Locativeśaṅkarabhaṭṭīye śaṅkarabhaṭṭīyayoḥ śaṅkarabhaṭṭīyeṣu

Compound śaṅkarabhaṭṭīya -

Adverb -śaṅkarabhaṭṭīyam -śaṅkarabhaṭṭīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria