Declension table of ?śaṅkarāvāsa

Deva

MasculineSingularDualPlural
Nominativeśaṅkarāvāsaḥ śaṅkarāvāsau śaṅkarāvāsāḥ
Vocativeśaṅkarāvāsa śaṅkarāvāsau śaṅkarāvāsāḥ
Accusativeśaṅkarāvāsam śaṅkarāvāsau śaṅkarāvāsān
Instrumentalśaṅkarāvāsena śaṅkarāvāsābhyām śaṅkarāvāsaiḥ śaṅkarāvāsebhiḥ
Dativeśaṅkarāvāsāya śaṅkarāvāsābhyām śaṅkarāvāsebhyaḥ
Ablativeśaṅkarāvāsāt śaṅkarāvāsābhyām śaṅkarāvāsebhyaḥ
Genitiveśaṅkarāvāsasya śaṅkarāvāsayoḥ śaṅkarāvāsānām
Locativeśaṅkarāvāse śaṅkarāvāsayoḥ śaṅkarāvāseṣu

Compound śaṅkarāvāsa -

Adverb -śaṅkarāvāsam -śaṅkarāvāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria