Declension table of ?śaṅkarācāryāvatārakathā

Deva

FeminineSingularDualPlural
Nominativeśaṅkarācāryāvatārakathā śaṅkarācāryāvatārakathe śaṅkarācāryāvatārakathāḥ
Vocativeśaṅkarācāryāvatārakathe śaṅkarācāryāvatārakathe śaṅkarācāryāvatārakathāḥ
Accusativeśaṅkarācāryāvatārakathām śaṅkarācāryāvatārakathe śaṅkarācāryāvatārakathāḥ
Instrumentalśaṅkarācāryāvatārakathayā śaṅkarācāryāvatārakathābhyām śaṅkarācāryāvatārakathābhiḥ
Dativeśaṅkarācāryāvatārakathāyai śaṅkarācāryāvatārakathābhyām śaṅkarācāryāvatārakathābhyaḥ
Ablativeśaṅkarācāryāvatārakathāyāḥ śaṅkarācāryāvatārakathābhyām śaṅkarācāryāvatārakathābhyaḥ
Genitiveśaṅkarācāryāvatārakathāyāḥ śaṅkarācāryāvatārakathayoḥ śaṅkarācāryāvatārakathānām
Locativeśaṅkarācāryāvatārakathāyām śaṅkarācāryāvatārakathayoḥ śaṅkarācāryāvatārakathāsu

Adverb -śaṅkarācāryāvatārakatham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria