Declension table of ?śaṅkarābhyudaya

Deva

MasculineSingularDualPlural
Nominativeśaṅkarābhyudayaḥ śaṅkarābhyudayau śaṅkarābhyudayāḥ
Vocativeśaṅkarābhyudaya śaṅkarābhyudayau śaṅkarābhyudayāḥ
Accusativeśaṅkarābhyudayam śaṅkarābhyudayau śaṅkarābhyudayān
Instrumentalśaṅkarābhyudayena śaṅkarābhyudayābhyām śaṅkarābhyudayaiḥ śaṅkarābhyudayebhiḥ
Dativeśaṅkarābhyudayāya śaṅkarābhyudayābhyām śaṅkarābhyudayebhyaḥ
Ablativeśaṅkarābhyudayāt śaṅkarābhyudayābhyām śaṅkarābhyudayebhyaḥ
Genitiveśaṅkarābhyudayasya śaṅkarābhyudayayoḥ śaṅkarābhyudayānām
Locativeśaṅkarābhyudaye śaṅkarābhyudayayoḥ śaṅkarābhyudayeṣu

Compound śaṅkarābhyudaya -

Adverb -śaṅkarābhyudayam -śaṅkarābhyudayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria