Declension table of ?śṛtoṣṇa

Deva

NeuterSingularDualPlural
Nominativeśṛtoṣṇam śṛtoṣṇe śṛtoṣṇāni
Vocativeśṛtoṣṇa śṛtoṣṇe śṛtoṣṇāni
Accusativeśṛtoṣṇam śṛtoṣṇe śṛtoṣṇāni
Instrumentalśṛtoṣṇena śṛtoṣṇābhyām śṛtoṣṇaiḥ
Dativeśṛtoṣṇāya śṛtoṣṇābhyām śṛtoṣṇebhyaḥ
Ablativeśṛtoṣṇāt śṛtoṣṇābhyām śṛtoṣṇebhyaḥ
Genitiveśṛtoṣṇasya śṛtoṣṇayoḥ śṛtoṣṇānām
Locativeśṛtoṣṇe śṛtoṣṇayoḥ śṛtoṣṇeṣu

Compound śṛtoṣṇa -

Adverb -śṛtoṣṇam -śṛtoṣṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria