Declension table of ?śṛtakāma

Deva

NeuterSingularDualPlural
Nominativeśṛtakāmam śṛtakāme śṛtakāmāni
Vocativeśṛtakāma śṛtakāme śṛtakāmāni
Accusativeśṛtakāmam śṛtakāme śṛtakāmāni
Instrumentalśṛtakāmena śṛtakāmābhyām śṛtakāmaiḥ
Dativeśṛtakāmāya śṛtakāmābhyām śṛtakāmebhyaḥ
Ablativeśṛtakāmāt śṛtakāmābhyām śṛtakāmebhyaḥ
Genitiveśṛtakāmasya śṛtakāmayoḥ śṛtakāmānām
Locativeśṛtakāme śṛtakāmayoḥ śṛtakāmeṣu

Compound śṛtakāma -

Adverb -śṛtakāmam -śṛtakāmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria