Declension table of ?śṛṅgerimaṭhā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgerimaṭhā śṛṅgerimaṭhe śṛṅgerimaṭhāḥ
Vocativeśṛṅgerimaṭhe śṛṅgerimaṭhe śṛṅgerimaṭhāḥ
Accusativeśṛṅgerimaṭhām śṛṅgerimaṭhe śṛṅgerimaṭhāḥ
Instrumentalśṛṅgerimaṭhayā śṛṅgerimaṭhābhyām śṛṅgerimaṭhābhiḥ
Dativeśṛṅgerimaṭhāyai śṛṅgerimaṭhābhyām śṛṅgerimaṭhābhyaḥ
Ablativeśṛṅgerimaṭhāyāḥ śṛṅgerimaṭhābhyām śṛṅgerimaṭhābhyaḥ
Genitiveśṛṅgerimaṭhāyāḥ śṛṅgerimaṭhayoḥ śṛṅgerimaṭhānām
Locativeśṛṅgerimaṭhāyām śṛṅgerimaṭhayoḥ śṛṅgerimaṭhāsu

Adverb -śṛṅgerimaṭham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria