Declension table of ?śṛṅgavādyapriya

Deva

MasculineSingularDualPlural
Nominativeśṛṅgavādyapriyaḥ śṛṅgavādyapriyau śṛṅgavādyapriyāḥ
Vocativeśṛṅgavādyapriya śṛṅgavādyapriyau śṛṅgavādyapriyāḥ
Accusativeśṛṅgavādyapriyam śṛṅgavādyapriyau śṛṅgavādyapriyān
Instrumentalśṛṅgavādyapriyeṇa śṛṅgavādyapriyābhyām śṛṅgavādyapriyaiḥ śṛṅgavādyapriyebhiḥ
Dativeśṛṅgavādyapriyāya śṛṅgavādyapriyābhyām śṛṅgavādyapriyebhyaḥ
Ablativeśṛṅgavādyapriyāt śṛṅgavādyapriyābhyām śṛṅgavādyapriyebhyaḥ
Genitiveśṛṅgavādyapriyasya śṛṅgavādyapriyayoḥ śṛṅgavādyapriyāṇām
Locativeśṛṅgavādyapriye śṛṅgavādyapriyayoḥ śṛṅgavādyapriyeṣu

Compound śṛṅgavādyapriya -

Adverb -śṛṅgavādyapriyam -śṛṅgavādyapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria