Declension table of ?śṛṅgapriya

Deva

MasculineSingularDualPlural
Nominativeśṛṅgapriyaḥ śṛṅgapriyau śṛṅgapriyāḥ
Vocativeśṛṅgapriya śṛṅgapriyau śṛṅgapriyāḥ
Accusativeśṛṅgapriyam śṛṅgapriyau śṛṅgapriyān
Instrumentalśṛṅgapriyeṇa śṛṅgapriyābhyām śṛṅgapriyaiḥ śṛṅgapriyebhiḥ
Dativeśṛṅgapriyāya śṛṅgapriyābhyām śṛṅgapriyebhyaḥ
Ablativeśṛṅgapriyāt śṛṅgapriyābhyām śṛṅgapriyebhyaḥ
Genitiveśṛṅgapriyasya śṛṅgapriyayoḥ śṛṅgapriyāṇām
Locativeśṛṅgapriye śṛṅgapriyayoḥ śṛṅgapriyeṣu

Compound śṛṅgapriya -

Adverb -śṛṅgapriyam -śṛṅgapriyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria