Declension table of ?śṛṅgamayī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgamayī śṛṅgamayyau śṛṅgamayyaḥ
Vocativeśṛṅgamayi śṛṅgamayyau śṛṅgamayyaḥ
Accusativeśṛṅgamayīm śṛṅgamayyau śṛṅgamayīḥ
Instrumentalśṛṅgamayyā śṛṅgamayībhyām śṛṅgamayībhiḥ
Dativeśṛṅgamayyai śṛṅgamayībhyām śṛṅgamayībhyaḥ
Ablativeśṛṅgamayyāḥ śṛṅgamayībhyām śṛṅgamayībhyaḥ
Genitiveśṛṅgamayyāḥ śṛṅgamayyoḥ śṛṅgamayīṇām
Locativeśṛṅgamayyām śṛṅgamayyoḥ śṛṅgamayīṣu

Compound śṛṅgamayi - śṛṅgamayī -

Adverb -śṛṅgamayi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria