Declension table of ?śṛṅgaja

Deva

MasculineSingularDualPlural
Nominativeśṛṅgajaḥ śṛṅgajau śṛṅgajāḥ
Vocativeśṛṅgaja śṛṅgajau śṛṅgajāḥ
Accusativeśṛṅgajam śṛṅgajau śṛṅgajān
Instrumentalśṛṅgajena śṛṅgajābhyām śṛṅgajaiḥ śṛṅgajebhiḥ
Dativeśṛṅgajāya śṛṅgajābhyām śṛṅgajebhyaḥ
Ablativeśṛṅgajāt śṛṅgajābhyām śṛṅgajebhyaḥ
Genitiveśṛṅgajasya śṛṅgajayoḥ śṛṅgajānām
Locativeśṛṅgaje śṛṅgajayoḥ śṛṅgajeṣu

Compound śṛṅgaja -

Adverb -śṛṅgajam -śṛṅgajāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria