Declension table of ?śṛṅgāraveṣābharaṇa

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāraveṣābharaṇam śṛṅgāraveṣābharaṇe śṛṅgāraveṣābharaṇāni
Vocativeśṛṅgāraveṣābharaṇa śṛṅgāraveṣābharaṇe śṛṅgāraveṣābharaṇāni
Accusativeśṛṅgāraveṣābharaṇam śṛṅgāraveṣābharaṇe śṛṅgāraveṣābharaṇāni
Instrumentalśṛṅgāraveṣābharaṇena śṛṅgāraveṣābharaṇābhyām śṛṅgāraveṣābharaṇaiḥ
Dativeśṛṅgāraveṣābharaṇāya śṛṅgāraveṣābharaṇābhyām śṛṅgāraveṣābharaṇebhyaḥ
Ablativeśṛṅgāraveṣābharaṇāt śṛṅgāraveṣābharaṇābhyām śṛṅgāraveṣābharaṇebhyaḥ
Genitiveśṛṅgāraveṣābharaṇasya śṛṅgāraveṣābharaṇayoḥ śṛṅgāraveṣābharaṇānām
Locativeśṛṅgāraveṣābharaṇe śṛṅgāraveṣābharaṇayoḥ śṛṅgāraveṣābharaṇeṣu

Compound śṛṅgāraveṣābharaṇa -

Adverb -śṛṅgāraveṣābharaṇam -śṛṅgāraveṣābharaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria