Declension table of ?śṛṅgāraveṣa

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāraveṣam śṛṅgāraveṣe śṛṅgāraveṣāṇi
Vocativeśṛṅgāraveṣa śṛṅgāraveṣe śṛṅgāraveṣāṇi
Accusativeśṛṅgāraveṣam śṛṅgāraveṣe śṛṅgāraveṣāṇi
Instrumentalśṛṅgāraveṣeṇa śṛṅgāraveṣābhyām śṛṅgāraveṣaiḥ
Dativeśṛṅgāraveṣāya śṛṅgāraveṣābhyām śṛṅgāraveṣebhyaḥ
Ablativeśṛṅgāraveṣāt śṛṅgāraveṣābhyām śṛṅgāraveṣebhyaḥ
Genitiveśṛṅgāraveṣasya śṛṅgāraveṣayoḥ śṛṅgāraveṣāṇām
Locativeśṛṅgāraveṣe śṛṅgāraveṣayoḥ śṛṅgāraveṣeṣu

Compound śṛṅgāraveṣa -

Adverb -śṛṅgāraveṣam -śṛṅgāraveṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria