Declension table of ?śṛṅgārataṭinī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgārataṭinī śṛṅgārataṭinyau śṛṅgārataṭinyaḥ
Vocativeśṛṅgārataṭini śṛṅgārataṭinyau śṛṅgārataṭinyaḥ
Accusativeśṛṅgārataṭinīm śṛṅgārataṭinyau śṛṅgārataṭinīḥ
Instrumentalśṛṅgārataṭinyā śṛṅgārataṭinībhyām śṛṅgārataṭinībhiḥ
Dativeśṛṅgārataṭinyai śṛṅgārataṭinībhyām śṛṅgārataṭinībhyaḥ
Ablativeśṛṅgārataṭinyāḥ śṛṅgārataṭinībhyām śṛṅgārataṭinībhyaḥ
Genitiveśṛṅgārataṭinyāḥ śṛṅgārataṭinyoḥ śṛṅgārataṭinīnām
Locativeśṛṅgārataṭinyām śṛṅgārataṭinyoḥ śṛṅgārataṭinīṣu

Compound śṛṅgārataṭini - śṛṅgārataṭinī -

Adverb -śṛṅgārataṭini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria