Declension table of ?śṛṅgārarasavilāsa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgārarasavilāsaḥ śṛṅgārarasavilāsau śṛṅgārarasavilāsāḥ
Vocativeśṛṅgārarasavilāsa śṛṅgārarasavilāsau śṛṅgārarasavilāsāḥ
Accusativeśṛṅgārarasavilāsam śṛṅgārarasavilāsau śṛṅgārarasavilāsān
Instrumentalśṛṅgārarasavilāsena śṛṅgārarasavilāsābhyām śṛṅgārarasavilāsaiḥ śṛṅgārarasavilāsebhiḥ
Dativeśṛṅgārarasavilāsāya śṛṅgārarasavilāsābhyām śṛṅgārarasavilāsebhyaḥ
Ablativeśṛṅgārarasavilāsāt śṛṅgārarasavilāsābhyām śṛṅgārarasavilāsebhyaḥ
Genitiveśṛṅgārarasavilāsasya śṛṅgārarasavilāsayoḥ śṛṅgārarasavilāsānām
Locativeśṛṅgārarasavilāse śṛṅgārarasavilāsayoḥ śṛṅgārarasavilāseṣu

Compound śṛṅgārarasavilāsa -

Adverb -śṛṅgārarasavilāsam -śṛṅgārarasavilāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria