Declension table of ?śṛṅgāralaharī

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāralaharī śṛṅgāralaharyau śṛṅgāralaharyaḥ
Vocativeśṛṅgāralahari śṛṅgāralaharyau śṛṅgāralaharyaḥ
Accusativeśṛṅgāralaharīm śṛṅgāralaharyau śṛṅgāralaharīḥ
Instrumentalśṛṅgāralaharyā śṛṅgāralaharībhyām śṛṅgāralaharībhiḥ
Dativeśṛṅgāralaharyai śṛṅgāralaharībhyām śṛṅgāralaharībhyaḥ
Ablativeśṛṅgāralaharyāḥ śṛṅgāralaharībhyām śṛṅgāralaharībhyaḥ
Genitiveśṛṅgāralaharyāḥ śṛṅgāralaharyoḥ śṛṅgāralaharīṇām
Locativeśṛṅgāralaharyām śṛṅgāralaharyoḥ śṛṅgāralaharīṣu

Compound śṛṅgāralahari - śṛṅgāralaharī -

Adverb -śṛṅgāralahari

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria