Declension table of ?śṛṅgārakośa

Deva

MasculineSingularDualPlural
Nominativeśṛṅgārakośaḥ śṛṅgārakośau śṛṅgārakośāḥ
Vocativeśṛṅgārakośa śṛṅgārakośau śṛṅgārakośāḥ
Accusativeśṛṅgārakośam śṛṅgārakośau śṛṅgārakośān
Instrumentalśṛṅgārakośena śṛṅgārakośābhyām śṛṅgārakośaiḥ śṛṅgārakośebhiḥ
Dativeśṛṅgārakośāya śṛṅgārakośābhyām śṛṅgārakośebhyaḥ
Ablativeśṛṅgārakośāt śṛṅgārakośābhyām śṛṅgārakośebhyaḥ
Genitiveśṛṅgārakośasya śṛṅgārakośayoḥ śṛṅgārakośānām
Locativeśṛṅgārakośe śṛṅgārakośayoḥ śṛṅgārakośeṣu

Compound śṛṅgārakośa -

Adverb -śṛṅgārakośam -śṛṅgārakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria