Declension table of ?śṛṅgāradhārin

Deva

MasculineSingularDualPlural
Nominativeśṛṅgāradhārī śṛṅgāradhāriṇau śṛṅgāradhāriṇaḥ
Vocativeśṛṅgāradhārin śṛṅgāradhāriṇau śṛṅgāradhāriṇaḥ
Accusativeśṛṅgāradhāriṇam śṛṅgāradhāriṇau śṛṅgāradhāriṇaḥ
Instrumentalśṛṅgāradhāriṇā śṛṅgāradhāribhyām śṛṅgāradhāribhiḥ
Dativeśṛṅgāradhāriṇe śṛṅgāradhāribhyām śṛṅgāradhāribhyaḥ
Ablativeśṛṅgāradhāriṇaḥ śṛṅgāradhāribhyām śṛṅgāradhāribhyaḥ
Genitiveśṛṅgāradhāriṇaḥ śṛṅgāradhāriṇoḥ śṛṅgāradhāriṇām
Locativeśṛṅgāradhāriṇi śṛṅgāradhāriṇoḥ śṛṅgāradhāriṣu

Compound śṛṅgāradhāri -

Adverb -śṛṅgāradhāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria