Declension table of ?śṛṅgāntara

Deva

NeuterSingularDualPlural
Nominativeśṛṅgāntaram śṛṅgāntare śṛṅgāntarāṇi
Vocativeśṛṅgāntara śṛṅgāntare śṛṅgāntarāṇi
Accusativeśṛṅgāntaram śṛṅgāntare śṛṅgāntarāṇi
Instrumentalśṛṅgāntareṇa śṛṅgāntarābhyām śṛṅgāntaraiḥ
Dativeśṛṅgāntarāya śṛṅgāntarābhyām śṛṅgāntarebhyaḥ
Ablativeśṛṅgāntarāt śṛṅgāntarābhyām śṛṅgāntarebhyaḥ
Genitiveśṛṅgāntarasya śṛṅgāntarayoḥ śṛṅgāntarāṇām
Locativeśṛṅgāntare śṛṅgāntarayoḥ śṛṅgāntareṣu

Compound śṛṅgāntara -

Adverb -śṛṅgāntaram -śṛṅgāntarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria