Declension table of ?śṛṅgāgrapraharaṇābhimukhā

Deva

FeminineSingularDualPlural
Nominativeśṛṅgāgrapraharaṇābhimukhā śṛṅgāgrapraharaṇābhimukhe śṛṅgāgrapraharaṇābhimukhāḥ
Vocativeśṛṅgāgrapraharaṇābhimukhe śṛṅgāgrapraharaṇābhimukhe śṛṅgāgrapraharaṇābhimukhāḥ
Accusativeśṛṅgāgrapraharaṇābhimukhām śṛṅgāgrapraharaṇābhimukhe śṛṅgāgrapraharaṇābhimukhāḥ
Instrumentalśṛṅgāgrapraharaṇābhimukhayā śṛṅgāgrapraharaṇābhimukhābhyām śṛṅgāgrapraharaṇābhimukhābhiḥ
Dativeśṛṅgāgrapraharaṇābhimukhāyai śṛṅgāgrapraharaṇābhimukhābhyām śṛṅgāgrapraharaṇābhimukhābhyaḥ
Ablativeśṛṅgāgrapraharaṇābhimukhāyāḥ śṛṅgāgrapraharaṇābhimukhābhyām śṛṅgāgrapraharaṇābhimukhābhyaḥ
Genitiveśṛṅgāgrapraharaṇābhimukhāyāḥ śṛṅgāgrapraharaṇābhimukhayoḥ śṛṅgāgrapraharaṇābhimukhānām
Locativeśṛṅgāgrapraharaṇābhimukhāyām śṛṅgāgrapraharaṇābhimukhayoḥ śṛṅgāgrapraharaṇābhimukhāsu

Adverb -śṛṅgāgrapraharaṇābhimukham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria