Declension table of ?yuyutsārahita

Deva

NeuterSingularDualPlural
Nominativeyuyutsārahitam yuyutsārahite yuyutsārahitāni
Vocativeyuyutsārahita yuyutsārahite yuyutsārahitāni
Accusativeyuyutsārahitam yuyutsārahite yuyutsārahitāni
Instrumentalyuyutsārahitena yuyutsārahitābhyām yuyutsārahitaiḥ
Dativeyuyutsārahitāya yuyutsārahitābhyām yuyutsārahitebhyaḥ
Ablativeyuyutsārahitāt yuyutsārahitābhyām yuyutsārahitebhyaḥ
Genitiveyuyutsārahitasya yuyutsārahitayoḥ yuyutsārahitānām
Locativeyuyutsārahite yuyutsārahitayoḥ yuyutsārahiteṣu

Compound yuyutsārahita -

Adverb -yuyutsārahitam -yuyutsārahitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria