Declension table of ?yuvībhūta

Deva

NeuterSingularDualPlural
Nominativeyuvībhūtam yuvībhūte yuvībhūtāni
Vocativeyuvībhūta yuvībhūte yuvībhūtāni
Accusativeyuvībhūtam yuvībhūte yuvībhūtāni
Instrumentalyuvībhūtena yuvībhūtābhyām yuvībhūtaiḥ
Dativeyuvībhūtāya yuvībhūtābhyām yuvībhūtebhyaḥ
Ablativeyuvībhūtāt yuvībhūtābhyām yuvībhūtebhyaḥ
Genitiveyuvībhūtasya yuvībhūtayoḥ yuvībhūtānām
Locativeyuvībhūte yuvībhūtayoḥ yuvībhūteṣu

Compound yuvībhūta -

Adverb -yuvībhūtam -yuvībhūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria