Declension table of ?yuvapalita

Deva

MasculineSingularDualPlural
Nominativeyuvapalitaḥ yuvapalitau yuvapalitāḥ
Vocativeyuvapalita yuvapalitau yuvapalitāḥ
Accusativeyuvapalitam yuvapalitau yuvapalitān
Instrumentalyuvapalitena yuvapalitābhyām yuvapalitaiḥ yuvapalitebhiḥ
Dativeyuvapalitāya yuvapalitābhyām yuvapalitebhyaḥ
Ablativeyuvapalitāt yuvapalitābhyām yuvapalitebhyaḥ
Genitiveyuvapalitasya yuvapalitayoḥ yuvapalitānām
Locativeyuvapalite yuvapalitayoḥ yuvapaliteṣu

Compound yuvapalita -

Adverb -yuvapalitam -yuvapalitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria