Declension table of ?yuvagaṇḍa

Deva

MasculineSingularDualPlural
Nominativeyuvagaṇḍaḥ yuvagaṇḍau yuvagaṇḍāḥ
Vocativeyuvagaṇḍa yuvagaṇḍau yuvagaṇḍāḥ
Accusativeyuvagaṇḍam yuvagaṇḍau yuvagaṇḍān
Instrumentalyuvagaṇḍena yuvagaṇḍābhyām yuvagaṇḍaiḥ yuvagaṇḍebhiḥ
Dativeyuvagaṇḍāya yuvagaṇḍābhyām yuvagaṇḍebhyaḥ
Ablativeyuvagaṇḍāt yuvagaṇḍābhyām yuvagaṇḍebhyaḥ
Genitiveyuvagaṇḍasya yuvagaṇḍayoḥ yuvagaṇḍānām
Locativeyuvagaṇḍe yuvagaṇḍayoḥ yuvagaṇḍeṣu

Compound yuvagaṇḍa -

Adverb -yuvagaṇḍam -yuvagaṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria