Declension table of ?yuvadhita

Deva

MasculineSingularDualPlural
Nominativeyuvadhitaḥ yuvadhitau yuvadhitāḥ
Vocativeyuvadhita yuvadhitau yuvadhitāḥ
Accusativeyuvadhitam yuvadhitau yuvadhitān
Instrumentalyuvadhitena yuvadhitābhyām yuvadhitaiḥ yuvadhitebhiḥ
Dativeyuvadhitāya yuvadhitābhyām yuvadhitebhyaḥ
Ablativeyuvadhitāt yuvadhitābhyām yuvadhitebhyaḥ
Genitiveyuvadhitasya yuvadhitayoḥ yuvadhitānām
Locativeyuvadhite yuvadhitayoḥ yuvadhiteṣu

Compound yuvadhita -

Adverb -yuvadhitam -yuvadhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria