Declension table of ?yuvādattā

Deva

FeminineSingularDualPlural
Nominativeyuvādattā yuvādatte yuvādattāḥ
Vocativeyuvādatte yuvādatte yuvādattāḥ
Accusativeyuvādattām yuvādatte yuvādattāḥ
Instrumentalyuvādattayā yuvādattābhyām yuvādattābhiḥ
Dativeyuvādattāyai yuvādattābhyām yuvādattābhyaḥ
Ablativeyuvādattāyāḥ yuvādattābhyām yuvādattābhyaḥ
Genitiveyuvādattāyāḥ yuvādattayoḥ yuvādattānām
Locativeyuvādattāyām yuvādattayoḥ yuvādattāsu

Adverb -yuvādattam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria